February 11, 2025
Overview: The CUET Sanskrit exam is one of the toughest exams if not prepared thoroughly. The article helps you with expert advice on how to prepare for CUET Sanskrit 2025 to get a perfect score.
CUET is a national-level entrance test conducted by the NTA for candidates who wish to pursue their bachelor's in various fields, including Sanskrit. Top university DU provides B.A. (Hons.) Sanskrit promising great career prospects.
Check the useful tips on how to prepare for CUET Sanskrit exam 2025 thoroughly for the course and college you intend to apply to before starting your preparation process.
Note: The video is for 2023, but is applicable for 2025 preparation also.
There will be one Question Paper with 50 questions, out of which all 50 must be attempted.
Refer to the following books as suggested by experts on how to prepare for CUET Sanskrit:
As you learn how to prepare for CUET Sanskrit, here are sample questions to help you in your CUET preparation for the exam. You can expect similar questions in your CUET final exam:
अयम् अस्माकं भारतदेशः अस्ति। यत्र भरतनामकः राजा वसति स्म, तस्य सम्बन्धात् अस्य नाम भारतम् इति। अस्य उत्तरस्यां दिशि हिमालय पर्वतः, दक्षिणस्याम् च हिन्दमहासागरः अस्ति अत्र
गंगायमनासरयूगोदावरीप्रभृतयः देवनद्यः प्रवहन्ति, यासां जलेन भारतभूमिः शस्यश्यामला अस्ति । इयं वीरप्रसूता भूमि अस्ति ।
विविधतायाम् एक भारतस्य विशेषता अस्तिा अस्माकं राष्ट्रध्वजः त्रिवर्णात्मकः । राष्ट्रियवाक्यम्- "सत्यमेव जयते नानृतम" । राष्ट्रियचिह्नम् सिंहशीर्षम्, राष्ट्रगीतं, राष्ट्रभाषा च अस्य राष्ट्रियतायाः मुख्याधाराः सन्ति। संस्कृतभाषा एव अस्य प्राचीनतमा भाषा अस्ति । अस्य देशस्य गौरवम् प्राचीनम् अस्ति। जानविज्ञाने अयम् देशः विश्वगुरुः इति कथ्यते। भारतस्य उन्नत्यै एव अस्माकं समयस्य, धनस्य च अधिकतमः उपयोगः भवेत इति अयम् अस्माकं संकल्पः। प्रत्येक नागरिकः भारतदेशस्य विकासाय प्रयत्नशीलो भवेत्।
1- भारतदेशे कः राजा वसति स्म ?
Answer: 4) भरतः
2- राष्ट्रियवाक्यं किम् ?
Answer: 1) सत्यमेव जयते
3- सिंहशीर्ष किम् ?
Answer: 3) राष्ट्रियचिह्नम्
4- संस्कृतभाषायाम् स्वराः सन्ति-
Answer: 3) अइउऋ
In conclusion, learning useful tips on how to prepare for CUET Sanskrit is a great way to strengthen your foundation in the subject and help you gain good scores in the exam.
Frequently Asked Questions
What are the prerequisites for appearing for the CUET Sanskrit exam?
What is the format of the CUET Sanskrit entrance examination?
How long is the duration of the CUET Sanskrit examination?
What is the syllabus for CUET Sanskrit exam?
How to register for CUET Sanskrit exam?